¡×39 vimokkha-bheda
Tattha anattānuppassanā attābhinivesaṃ muncantī suññatānuppassanā
nāma vimokkhamukhaṃ hoti. Aniccānuppassanā vipallāsa-nimittaṃ
muñcantī animittānuppassanā nāma. Dukkhānuppassanā taṇhā-paṇidhiṃ
muñcantī appaṇihitānuppassanā nāma.
Tasmā yadi vuṭṭhāna-gāminī vipassanā anattato vipassati, suññato
vimokkho nāma hoti maggo, yadi aniccato vipassati animitto vimokkho
nāma, yadi dukkhato vipassati appaṇihito vimokkho nāmā ti ca maggo
vipassanāgamana-vasena tīṇi nāmāni labhati, tathā phalañ ca
maggāgamana-vasena magga-vīthiyaṃ.
Phala-samāpatti-vīthiyaṃ pana yathāvutta-nayena vipassantānaṃ
yathāsakaṃ phalam uppajjamānam pi vipassanāgamana-vasen' eva
suññatādi-vimokkho ti ca pavuccati. Ǡrammaṇa-vasena pana
sarasa-vasena ca nāmattyaṃ sabbattha sabbesam pi samam eva ca.
Ayum ettha vimokkha-bhedo.
¡×39 ÇØÅ»ÀÇ ±¸º°
¡¸±× (ÇØÅ») °¡¿îµ¥ ¹«¾Æ(Ùíä²)¿¡ ´ëÇÑ ¼ö°ü(âËκ)Àº ÀÚ½ÅÀÇ °íÁý¿¡¼ ¹þ ¾î ³ª±â ¶§¹®¿¡ °ø(Íö)¼ö°ü(âËκ)ÀÇ ÇØÅ»¹®(ú°÷Ú¦)ÀÌ´Ù. ¹«»ó(ÙíßÈ)¿¡ ´ë ÇÑ ¼ö°ü(âËκ)Àº Àüµµ(ï´Óî)ÀÇ »ó(ßÓ)¿¡¼ ¹þ¾î³ª±â ¶§¹®¿¡ ¹«»ó(ÙíßÓ)¼ö°ü (âËκ)ÀÇ ÇØÅ»¹®(ú°÷Ú¦)ÀÌ´Ù. °í(ÍÈ)¿¡ ´ëÇÑ ¼ö°ü(âËκ)Àº °¥¾Ö(Êääñ)ÀÇ ¿ø(êÃ)¿¡¼ ¹þ¾î³ª±â ¶§¹®¿¡ ¹«¿ø(ÙíêÃ)¼ö°ü(âËκ)ÀÇ ÇØÅ»¹®(ú°÷Ú¦)ÀÌ´Ù.
°á±¹, ¸¸¾à Ãâ±â(õóÑÃ)¿¡ À̸¥ °üÂûÀÌ¡¸¹«¾Æ(Ùíä²)¡¹¶ó°í °ü(κ)ÇÏ°Ô µÇ¸é Ô³(ãý)´Â °øÇØÅ»(Íöú°÷)ÀÌ´Ù. ¸¸¾à¡¸¹«»ó(ÙíßÈ)¡¹À̶ó°í °ü(κ)ÇÏ°Ô µÇ¸é Ô³(ãý)´Â ¹«»óÇØÅ»(ÙíßÓú°÷)ÀÌ´Ù. ¸¸¾à¡¸°í(ÍÈ)¡¹¶ó°í °ü(κ)ÇÏ°Ô µÇ¸é Ô³ (ãý)´Â ¹«¿ø(ÙíêÃ)ÇØÅ»(ú°÷)ÀÌ´Ù.
ÀÌ¿Í °°ÀÌ (±ú´ÞÀ½À¸·Î ÇâÇÏ´Â) Ô³(ãý)´Â °ü(κ)ÇÏ´Â ¹æ¹ý¿¡ ÀÇÇØ 3°¡Áö ÀÇ À̸§À» °®´Â´Ù. ¸¶Âù°¡Áö·Î Íý(ãý)µµ Ô³(ãý)ÀÇ ¹æ¹ý¿¡ µû¶ó 3°¡ÁöÀÇ ÀÌ ¸§À» °®´Â´Ù.
¶ÇÇÑ °úÁ¤(ÍýïÒ)ÀÇ ¹æ¹ý(ÖØ)¿¡ ´ëÇØ¼´Â ÀÌ¹Ì ¾ð±ÞÇÑ ´ë·ÎÀÇ ¹æ¹ý¿¡ ÀÇÇØ ¼ °üÂûÇϰí ÀÖ´Â »ç¶÷µé¿¡°Ô °¢ÀÚ °ú½É(Íýãý)ÀÌ »ý°Üµµ, (±× ÍýãýÀº) ±× (Ô³ãýÀÌ) °ü(κ)ÇÏ´Â ¹æ¹ý¿¡ ÀÇÇØ¼ °ø(Íö)ÇØÅ»(ú°÷), ¹«»ó(ÙíßÓ)ÇØÅ»(ú° ÷), ¹«¿ø(ÙíêÃ)ÇØÅ»(ú°÷) µîÀ¸·Î ºÒ¸°´Ù.
´ë»ó(ÓßßÚ)¿¡ ÀÇÇØ¼, ¶ÇÇÑ ÀÚ¼º(í»àõ)¿¡ ÀÇÇØ¼ (°ø<Íö>, ¹«»ó<ÙíßÓ>, ¹«¿ø<ÙíêÃ>À̶ó´Â) 3°¡ÁöÀÇ À̸§ÀÌ ¸ðµç (Ô³¿Í ÍýÀÇ ÖØ)¿¡ ¶È°°ÀÌ ÀÖ´Ù.
ÀÌ»óÀÌ ¿©±â(¾÷ó Á¤¸®ÀÇ Àå)¿¡¼ ÇØÅ»ÀÇ ±¸º°ÀÌ´Ù.¡¹ |